वांछित मन्त्र चुनें

शोचा॑ शोचिष्ठ दीदि॒हि वि॒शे मयो॒ रास्व॑ स्तो॒त्रे म॒हाँ अ॑सि । दे॒वानां॒ शर्म॒न्मम॑ सन्तु सू॒रय॑: शत्रू॒षाह॑: स्व॒ग्नय॑: ॥

अंग्रेज़ी लिप्यंतरण

śocā śociṣṭha dīdihi viśe mayo rāsva stotre mahām̐ asi | devānāṁ śarman mama santu sūrayaḥ śatrūṣāhaḥ svagnayaḥ ||

पद पाठ

शोच॑ । शो॒चि॒ष्ठ॒ । दी॒दि॒हि । वि॒शे । मयः॑ । रास्व॑ । स्तो॒त्रे । म॒हान् । अ॒सि॒ । दे॒वाना॑म् । शर्म॑न् । मम॑ । स॒न्तु॒ । सू॒रयः॑ । श॒त्रु॒ऽसहः॑ । सु॒ऽअ॒ग्नयः॑ ॥ ८.६०.६

ऋग्वेद » मण्डल:8» सूक्त:60» मन्त्र:6 | अष्टक:6» अध्याय:4» वर्ग:33» मन्त्र:1 | मण्डल:8» अनुवाक:7» मन्त्र:6


बार पढ़ा गया

शिव शंकर शर्मा

अब अग्नि का वर्णन करते हैं।

पदार्थान्वयभाषाः - (अग्ने) हे सर्वाधार सर्वशक्ते महेश ! (कविः) तू ही महा कवि है, (वेधाः) तू ही सर्व कर्मों और जगतों का विधाता है, (होता) तू ही होता है। (पावक) हे पवित्रकारक हे परमपवित्र देव ! तू (मन्द्रः) आनन्दप्रद (यजिष्ठः) अतिशय यजनीय और (अध्वरेषु) सब शुभकर्मों में (विप्रैः) मेधावी विद्वानों द्वारा (मन्मभिः) मननीय स्तोत्रों से (ईड्यः) स्तुत्य पूज्य और प्रशंसनीय है। (शुक्र) हे सर्वदीपक ! तू ही परम पूज्य है ॥३॥
भावार्थभाषाः - ईश्वर ही सदा पूज्य है, यह इसका अभिप्राय है ॥३॥
बार पढ़ा गया

शिव शंकर शर्मा

अग्निं विशिनष्टि।

पदार्थान्वयभाषाः - हे अग्ने ! सर्वाधार सर्वशक्ते महेश ! त्वमेव कविर्महाकविः। त्वमेव वेधाः=विधाता जगतां त्वं होता। हे पावक=हे पवित्रकारक परमपवित्र ! त्वमेव यक्ष्यः=यजनीयतमः। हे शुक्र=हे दीप्त ! त्वं मन्द्रः=आनन्दयिता। यजिष्ठः=यजनीयतमः। अध्वरेषु। विप्रैः कर्त्तृभिः। मन्मभिः=स्तोत्रैः साधनैः। ईड्यः=स्तुत्यः ॥३॥